CONSIDERATIONS TO KNOW ABOUT BHAIRAV KAVACH

Considerations To Know About bhairav kavach

Considerations To Know About bhairav kavach

Blog Article



पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥

दीप्ताकारं विशदवदनं सुप्रसन्नं त्रिनेत्रं

कपालकर्तृका वामे शूलं खट्वाङ्गम् दक्षिणे ॥ ८॥

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः

न देयं परिशिष्येभ्यो कृपणेभ्यश्च शङ्कर ।

प्रवक्ष्यामि समासेन चतुर्वर्गप्रसिद्धये ॥ ६॥

ॐ अस्य श्री बटुकभैरवकवचस्य आनन्द भैरव ऋषि: त्रिष्टुप्छंद: श्री बटुकभैरवो देवता बंवीजं ह्रीं शक्ति: ॐ बटुकायेति कीलकं ममाभीष्टसिद्ध्यर्थे जपे विनियोगः।

बटुक check here भैरव भगवान शिव का एक रूप है और राक्षस ‘आपद’ को नष्ट करने के लिए भगवान शिव का एक अवतार है।

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥

कथयामि श्रृणु प्राज्ञ बटुककवचं शुभम् ॥ ३॥

कवचस्मरणाद्देवि सर्वत्र विजयी भवेत् ।

आसिताङ्गः शिरः पातु ललाटं रुरुभैरवः ॥ १६॥

संहार भैरवः पायादीशान्यां च महेश्वरः ॥ 

पातु शाकिनिकापुत्रः सैन्यं मे कालभैरवः ।

Report this page